Tuesday, 03.19.2024, 8:18 AM
My site

Shiva Sahasra Nama Stotram


 

Shiva Sahasra Nama Stotram


sthiraḥ sthāṇuḥ prabhurbhānuḥ pravaro varado varaḥ |
sarvātmā sarvavikhyātaḥ sarvaḥ sarvakaro bhavaḥ || 1 ||

jaṭī carmī śikhaṇḍī ca sarvāṅgaḥ sarvāṅgaḥ sarvabhāvanaḥ |
hariśca hariṇākśaśca sarvabhūtaharaḥ prabhuḥ || 2 ||

pravṛttiśca nivṛttiśca niyataḥ śāśvato dhruvaḥ |
śmaśānacārī bhagavānaḥ khacaro gocaro‌உrdanaḥ || 3 ||

abhivādyo mahākarmā tapasvī bhūta bhāvanaḥ |
unmattaveṣapracchannaḥ sarvalokaprajāpatiḥ || 4 ||

mahārūpo mahākāyo vṛṣarūpo mahāyaśāḥ |
mahā‌உ‌உtmā sarvabhūtaśca virūpo vāmano manuḥ || 5 ||

lokapālo‌உntarhitātmā prasādo hayagardabhiḥ |
pavitraśca mahāṃścaiva niyamo niyamāśrayaḥ || 6 ||

sarvakarmā svayambhūścādirādikaro nidhiḥ |
sahasrākśo virūpākśaḥ somo nakśatrasādhakaḥ || 7 ||

candraḥ sūryaḥ gatiḥ keturgraho grahapatirvaraḥ |
adrirad{}ryālayaḥ kartā mṛgabāṇārpaṇo‌உnaghaḥ || 8 ||

mahātapā ghora tapā‌உdīno dīnasādhakaḥ |
saṃvatsarakaro mantraḥ pramāṇaṃ paramaṃ tapaḥ || 9 ||

yogī yojyo mahābījo mahāretā mahātapāḥ |
suvarṇaretāḥ sarvaghẏaḥ subījo vṛṣavāhanaḥ || 10 ||

daśabāhustvanimiṣo nīlakaṇṭha umāpatiḥ |
viśvarūpaḥ svayaṃ śreṣṭho balavīro‌உbalogaṇaḥ || 11 ||

gaṇakartā gaṇapatirdigvāsāḥ kāma eva ca |
pavitraṃ paramaṃ mantraḥ sarvabhāva karo haraḥ || 12 ||

kamaṇḍaludharo dhanvī bāṇahastaḥ kapālavānaḥ |
aśanī śataghnī khaḍgī paṭṭiśī cāyudhī mahānaḥ || 13 ||

sruvahastaḥ surūpaśca tejastejaskaro nidhiḥ |
uṣṇiṣī ca suvaktraścodagro vinatastathā || 14 ||

dīrghaśca harikeśaśca sutīrthaḥ kṛṣṇa eva ca |
sṛgāla rūpaḥ sarvārtho muṇḍaḥ kuṇḍī kamaṇḍaluḥ || 15 ||

ajaśca mṛgarūpaśca gandhadhārī kapardyapi |
urdhvaretordhvaliṅga urdhvaśāyī nabhastalaḥ || 16 ||

trijaṭaiścīravāsāśca rudraḥ senāpatirvibhuḥ |
ahaścaro‌உtha naktaṃ ca tigmamanyuḥ suvarcasaḥ || 17 ||

gajahā daityahā loko lokadhātā guṇākaraḥ |
siṃhaśārdūlarūpaśca ārdracarmāmbarāvṛtaḥ || 18 ||

kālayogī mahānādaḥ sarvavāsaścatuṣpathaḥ |
niśācaraḥ pretacārī bhūtacārī maheśvaraḥ || 19 ||

bahubhūto bahudhanaḥ sarvādhāro‌உmito gatiḥ |
nṛtyapriyo nityanarto nartakaḥ sarvalāsakaḥ || 20 ||

ghoro mahātapāḥ pāśo nityo giri caro nabhaḥ |
sahasrahasto vijayo vyavasāyo hyaninditaḥ || 21 ||

amarṣaṇo marṣaṇātmā yaghẏahā kāmanāśanaḥ |
dakśayaghẏāpahārī ca susaho madhyamastathā || 22 ||

tejo‌உpahārī balahā mudito‌உrtho‌உjito varaḥ |
gambhīraghoṣo gambhīro gambhīra balavāhanaḥ || 23 ||

nyagrodharūpo nyagrodho vṛkśakarṇasthitirvibhuḥ |
sudīkśṇadaśanaścaiva mahākāyo mahānanaḥ || 24 ||

viṣvakseno hariryaghẏaḥ saṃyugāpīḍavāhanaḥ |
tīkśṇa tāpaśca haryaśvaḥ sahāyaḥ karmakālavitaḥ || 25 ||

viṣṇuprasādito yaghẏaḥ samudro vaḍavāmukhaḥ |
hutāśanasahāyaśca praśāntātmā hutāśanaḥ || 26 ||

ugratejā mahātejā jayo vijayakālavitaḥ |
jyotiṣāmayanaṃ siddhiḥ sandhirvigraha eva ca || 27 ||

śikhī daṇḍī jaṭī jvālī mūrtijo mūrdhago balī |
vaiṇavī paṇavī tālī kālaḥ kālakaṭaṅkaṭaḥ || 28 ||

nakśatravigraha vidhirguṇavṛddhirlayo‌உgamaḥ |
prajāpatirdiśā bāhurvibhāgaḥ sarvatomukhaḥ || 29 ||

vimocanaḥ suragaṇo hiraṇyakavacodbhavaḥ |
meḍhrajo balacārī ca mahācārī stutastathā || 30 ||

sarvatūrya ninādī ca sarvavādyaparigrahaḥ |
vyālarūpo bilāvāsī hemamālī taraṅgavitaḥ || 31 ||

tridaśastrikāladhṛkaḥ karma sarvabandhavimocanaḥ |
bandhanastvāsurendrāṇāṃ yudhi śatruvināśanaḥ || 32 ||

sāṅkhyaprasādo survāsāḥ sarvasādhuniṣevitaḥ |
praskandano vibhāgaścātulyo yaghẏabhāgavitaḥ || 33 ||

sarvāvāsaḥ sarvacārī durvāsā vāsavo‌உmaraḥ |
hemo hemakaro yaghẏaḥ sarvadhārī dharottamaḥ || 34 ||

lohitākśo mahā‌உkśaśca vijayākśo viśāradaḥ |
saṅgraho nigrahaḥ kartā sarpacīranivāsanaḥ || 35 ||

mukhyo‌உmukhyaśca dehaśca deha ṛddhiḥ sarvakāmadaḥ |
sarvakāmaprasādaśca subalo balarūpadhṛkaḥ || 36 ||

sarvakāmavaraścaiva sarvadaḥ sarvatomukhaḥ |
ākāśanidhirūpaśca nipātī uragaḥ khagaḥ || 37 ||

raudrarūpoṃ‌உśurādityo vasuraśmiḥ suvarcasī |
vasuvego mahāvego manovego niśācaraḥ || 38 ||

sarvāvāsī śriyāvāsī upadeśakaro haraḥ |
munirātma patirloke sambhojyaśca sahasradaḥ || 39 ||

pakśī ca pakśirūpī cātidīpto viśāmpatiḥ |
unmādo madanākāro arthārthakara romaśaḥ || 40 ||

vāmadevaśca vāmaśca prāgdakśiṇaśca vāmanaḥ |
siddhayogāpahārī ca siddhaḥ sarvārthasādhakaḥ || 41 ||

bhikśuśca bhikśurūpaśca viṣāṇī mṛduravyayaḥ |
mahāseno viśākhaśca ṣaṣṭibhāgo gavāmpatiḥ || 42 ||

vajrahastaśca viṣkambhī camūstambhanaiva ca |
ṛturṛtu karaḥ kālo madhurmadhukaro‌உcalaḥ || 43 ||

vānaspatyo vājaseno nityamāśramapūjitaḥ |
brahmacārī lokacārī sarvacārī sucāravitaḥ || 44 ||

īśāna īśvaraḥ kālo niśācārī pinākadhṛkaḥ |
nimittastho nimittaṃ ca nandirnandikaro hariḥ || 45 ||

nandīśvaraśca nandī ca nandano nandivardhanaḥ |
bhagasyākśi nihantā ca kālo brahmavidāṃvaraḥ || 46 ||

caturmukho mahāliṅgaścāruliṅgastathaiva ca |
liṅgādhyakśaḥ surādhyakśo lokādhyakśo yugāvahaḥ || 47 ||

bījādhyakśo bījakartā‌உdhyātmānugato balaḥ |
itihāsa karaḥ kalpo gautamo‌உtha jaleśvaraḥ || 48 ||

dambho hyadambho vaidambho vaiśyo vaśyakaraḥ kaviḥ |
loka kartā paśu patirmahākartā mahauṣadhiḥ || 49 ||

akśaraṃ paramaṃ brahma balavānaḥ śakra eva ca |
nītirhyanītiḥ śuddhātmā śuddho mānyo manogatiḥ || 50 ||

bahuprasādaḥ svapano darpaṇo‌உtha tvamitrajitaḥ |
vedakāraḥ sūtrakāro vidvānaḥ samaramardanaḥ || 51 ||

mahāmeghanivāsī ca mahāghoro vaśīkaraḥ |
agnijvālo mahājvālo atidhūmro huto haviḥ || 52 ||

vṛṣaṇaḥ śaṅkaro nityo varcasvī dhūmaketanaḥ |
nīlastathā‌உṅgalubdhaśca śobhano niravagrahaḥ || 53 ||

svastidaḥ svastibhāvaśca bhāgī bhāgakaro laghuḥ |
utsaṅgaśca mahāṅgaśca mahāgarbhaḥ paro yuvā || 54 ||

kṛṣṇavarṇaḥ suvarṇaścendriyaḥ sarvadehināmaḥ |
mahāpādo mahāhasto mahākāyo mahāyaśāḥ || 55 ||

mahāmūrdhā mahāmātro mahānetro digālayaḥ |
mahādanto mahākarṇo mahāmeḍhro mahāhanuḥ || 56 ||

mahānāso mahākamburmahāgrīvaḥ śmaśānadhṛkaḥ |
mahāvakśā mahorasko antarātmā mṛgālayaḥ || 57 ||

lambano lambitoṣṭhaśca mahāmāyaḥ payonidhiḥ |
mahādanto mahādaṃṣṭro mahājihvo mahāmukhaḥ || 58 ||

mahānakho mahāromā mahākeśo mahājaṭaḥ |
asapatnaḥ prasādaśca pratyayo giri sādhanaḥ || 59 ||

snehano‌உsnehanaścaivājitaśca mahāmuniḥ |
vṛkśākāro vṛkśa keturanalo vāyuvāhanaḥ || 60 ||

maṇḍalī merudhāmā ca devadānavadarpahā |
atharvaśīrṣaḥ sāmāsya ṛkaḥsahasrāmitekśaṇaḥ || 61 ||

yajuḥ pāda bhujo guhyaḥ prakāśo jaṅgamastathā |
amoghārthaḥ prasādaścābhigamyaḥ sudarśanaḥ || 62 ||

upahārapriyaḥ śarvaḥ kanakaḥ kājhṇcanaḥ sthiraḥ |
nābhirnandikaro bhāvyaḥ puṣkarasthapatiḥ sthiraḥ || 63 ||

dvādaśastrāsanaścādyo yaghẏo yaghẏasamāhitaḥ |
naktaṃ kaliśca kālaśca makaraḥ kālapūjitaḥ || 64 ||

sagaṇo gaṇa kāraśca bhūta bhāvana sārathiḥ |
bhasmaśāyī bhasmagoptā bhasmabhūtastarurgaṇaḥ || 65 ||

agaṇaścaiva lopaśca mahā‌உ‌உtmā sarvapūjitaḥ |
śaṅkustriśaṅkuḥ sampannaḥ śucirbhūtaniṣevitaḥ || 66 ||

āśramasthaḥ kapotastho viśvakarmāpatirvaraḥ |
śākho viśākhastāmroṣṭho hyamujālaḥ suniścayaḥ || 67 ||

kapilo‌உkapilaḥ śūrāyuścaiva paro‌உparaḥ |
gandharvo hyaditistārkśyaḥ suvighẏeyaḥ susārathiḥ || 68 ||

paraśvadhāyudho devārtha kārī subāndhavaḥ |
tumbavīṇī mahākopordhvaretā jaleśayaḥ || 69 ||

ugro vaṃśakaro vaṃśo vaṃśanādo hyaninditaḥ |
sarvāṅgarūpo māyāvī suhṛdo hyanilo‌உnalaḥ || 70 ||

bandhano bandhakartā ca subandhanavimocanaḥ |
sayaghẏāriḥ sakāmāriḥ mahādaṃṣṭro mahā‌உ‌உyudhaḥ || 71 ||

bāhustvaninditaḥ śarvaḥ śaṅkaraḥ śaṅkaro‌உdhanaḥ |
amareśo mahādevo viśvadevaḥ surārihā || 72 ||

ahirbudhno nirṛtiśca cekitāno haristathā |
ajaikapācca kāpālī triśaṅkurajitaḥ śivaḥ || 73 ||

dhanvantarirdhūmaketuḥ skando vaiśravaṇastathā |
dhātā śakraśca viṣṇuśca mitrastvaṣṭā dhruvo dharaḥ || 74 ||

prabhāvaḥ sarvago vāyuraryamā savitā raviḥ |
udagraśca vidhātā ca māndhātā bhūta bhāvanaḥ || 75 ||

ratitīrthaśca vāgmī ca sarvakāmaguṇāvahaḥ |
padmagarbho mahāgarbhaścandravaktromanoramaḥ || 76 ||

balavāṃścopaśāntaśca purāṇaḥ puṇyacajhṇcurī |
kurukartā kālarūpī kurubhūto maheśvaraḥ || 77 ||

sarvāśayo darbhaśāyī sarveṣāṃ prāṇināmpatiḥ |
devadevaḥ mukho‌உsaktaḥ sadasataḥ sarvaratnavitaḥ || 78 ||

kailāsa śikharāvāsī himavadaḥ girisaṃśrayaḥ |
kūlahārī kūlakartā bahuvidyo bahupradaḥ || 79 ||

vaṇijo vardhano vṛkśo nakulaścandanaśchadaḥ |
sāragrīvo mahājatru ralolaśca mahauṣadhaḥ || 80 ||

siddhārthakārī siddhārthaścando vyākaraṇottaraḥ |
siṃhanādaḥ siṃhadaṃṣṭraḥ siṃhagaḥ siṃhavāhanaḥ || 81 ||

prabhāvātmā jagatkālasthālo lokahitastaruḥ |
sāraṅgo navacakrāṅgaḥ ketumālī sabhāvanaḥ || 82 ||

bhūtālayo bhūtapatirahorātramaninditaḥ || 83 ||

vāhitā sarvabhūtānāṃ nilayaśca vibhurbhavaḥ |
amoghaḥ saṃyato hyaśvo bhojanaḥ prāṇadhāraṇaḥ || 84 ||

dhṛtimānaḥ matimānaḥ dakśaḥ satkṛtaśca yugādhipaḥ |
gopālirgopatirgrāmo gocarmavasano haraḥ || 85 ||

hiraṇyabāhuśca tathā guhāpālaḥ praveśināmaḥ |
pratiṣṭhāyī mahāharṣo jitakāmo jitendriyaḥ || 86 ||

gāndhāraśca surālaśca tapaḥ karma ratirdhanuḥ |
mahāgīto mahānṛttohyapsarogaṇasevitaḥ || 87 ||

mahāketurdhanurdhāturnaika sānucaraścalaḥ |
āvedanīya āveśaḥ sarvagandhasukhāvahaḥ || 88 ||

toraṇastāraṇo vāyuḥ paridhāvati caikataḥ |
saṃyogo vardhano vṛddho mahāvṛddho gaṇādhipaḥ || 89 ||

nityātmasahāyaśca devāsurapatiḥ patiḥ |
yuktaśca yuktabāhuśca dvividhaśca suparvaṇaḥ || 90 ||

āṣāḍhaśca suṣāḍaśca dhruvo hari haṇo haraḥ |
vapurāvartamānebhyo vasuśreṣṭho mahāpathaḥ || 91 ||

śirohārī vimarśaśca sarvalakśaṇa bhūṣitaḥ |
akśaśca ratha yogī ca sarvayogī mahābalaḥ || 92 ||

samāmnāyo‌உsamāmnāyastīrthadevo mahārathaḥ |
nirjīvo jīvano mantraḥ śubhākśo bahukarkaśaḥ || 93 ||

ratna prabhūto raktāṅgo mahā‌உrṇavanipānavitaḥ |
mūlo viśālo hyamṛto vyaktāvyaktastapo nidhiḥ || 94 ||

ārohaṇo nirohaśca śalahārī mahātapāḥ |
senākalpo mahākalpo yugāyuga karo hariḥ || 95 ||

yugarūpo mahārūpo pavano gahano nagaḥ |
nyāya nirvāpaṇaḥ pādaḥ paṇḍito hyacalopamaḥ || 96 ||

bahumālo mahāmālaḥ sumālo bahulocanaḥ |
vistāro lavaṇaḥ kūpaḥ kusumaḥ saphalodayaḥ || 97 ||

vṛṣabho vṛṣabhāṅkāṅgo maṇi bilvo jaṭādharaḥ |
indurvisarvaḥ sumukhaḥ suraḥ sarvāyudhaḥ sahaḥ || 98 ||

nivedanaḥ sudhājātaḥ sugandhāro mahādhanuḥ |
gandhamālī ca bhagavānaḥ utthānaḥ sarvakarmaṇāmaḥ || 99 ||

manthāno bahulo bāhuḥ sakalaḥ sarvalocanaḥ |
tarastālī karastālī ūrdhva saṃhanano vahaḥ || 100 ||

chatraṃ succhatro vikhyātaḥ sarvalokāśrayo mahānaḥ |
muṇḍo virūpo vikṛto daṇḍi muṇḍo vikurvaṇaḥ || 101 ||

haryakśaḥ kakubho vajrī dīptajihvaḥ sahasrapātaḥ |
sahasramūrdhā devendraḥ sarvadevamayo guruḥ || 102 ||

sahasrabāhuḥ sarvāṅgaḥ śaraṇyaḥ sarvalokakṛtaḥ |
pavitraṃ trimadhurmantraḥ kaniṣṭhaḥ kṛṣṇapiṅgalaḥ || 103 ||

brahmadaṇḍavinirmātā śataghnī śatapāśadhṛkaḥ |
padmagarbho mahāgarbho brahmagarbho jalodbhavaḥ || 104 ||

gabhastirbrahmakṛdaḥ brahmā brahmavidaḥ brāhmaṇo gatiḥ |
anantarūpo naikātmā tigmatejāḥ svayambhuvaḥ || 105 ||

ūrdhvagātmā paśupatirvātaraṃhā manojavaḥ |
candanī padmamālā‌உg{}ryaḥ surabhyuttaraṇo naraḥ || 106 ||

karṇikāra mahāsragvī nīlamauliḥ pinākadhṛkaḥ |
umāpatirumākānto jāhnavī dhṛgumādhavaḥ || 107 ||

varo varāho varado vareśaḥ sumahāsvanaḥ |
mahāprasādo damanaḥ śatruhā śvetapiṅgalaḥ || 108 ||

prītātmā prayatātmā ca saṃyatātmā pradhānadhṛkaḥ |
sarvapārśva sutastārkśyo dharmasādhāraṇo varaḥ || 109 ||

carācarātmā sūkśmātmā suvṛṣo go vṛṣeśvaraḥ |
sādhyarṣirvasurādityo vivasvānaḥ savitā‌உmṛtaḥ || 110 ||

vyāsaḥ sarvasya saṅkśepo vistaraḥ paryayo nayaḥ |
ṛtuḥ saṃvatsaro māsaḥ pakśaḥ saṅkhyā samāpanaḥ || 111 ||

kalākāṣṭhā lavomātrā muhūrto‌உhaḥ kśapāḥ kśaṇāḥ |
viśvakśetraṃ prajābījaṃ liṅgamādyastvaninditaḥ || 112 ||

sadasadaḥ vyaktamavyaktaṃ pitā mātā pitāmahaḥ |
svargadvāraṃ prajādvāraṃ mokśadvāraṃ triviṣṭapamaḥ || 113 ||

nirvāṇaṃ hlādanaṃ caiva brahmalokaḥ parāgatiḥ |
devāsuravinirmātā devāsuraparāyaṇaḥ || 114 ||

devāsuragururdevo devāsuranamaskṛtaḥ |
devāsuramahāmātro devāsuragaṇāśrayaḥ || 115 ||

devāsuragaṇādhyakśo devāsuragaṇāgraṇīḥ |
devātidevo devarṣirdevāsuravarapradaḥ || 116 ||

devāsureśvarodevo devāsuramaheśvaraḥ |
sarvadevamayo‌உcintyo devatā‌உ‌உtmā‌உ‌உtmasambhavaḥ || 117 ||

udbhidastrikramo vaidyo virajo virajo‌உmbaraḥ |
īḍyo hastī suravyāghro devasiṃho nararṣabhaḥ || 118 ||

vibudhāgravaraḥ śreṣṭhaḥ sarvadevottamottamaḥ |
prayuktaḥ śobhano varjaiśānaḥ prabhuravyayaḥ || 119 ||

guruḥ kānto nijaḥ sargaḥ pavitraḥ sarvavāhanaḥ |
śṛṅgī śṛṅgapriyo babhrū rājarājo nirāmayaḥ || 120 ||

abhirāmaḥ suragaṇo virāmaḥ sarvasādhanaḥ |
lalāṭākśo viśvadeho hariṇo brahmavarcasaḥ || 121 ||

sthāvarāṇāmpatiścaiva niyamendriyavardhanaḥ |
siddhārthaḥ sarvabhūtārtho‌உcintyaḥ satyavrataḥ śuciḥ || 122 ||

vratādhipaḥ paraṃ brahma muktānāṃ paramāgatiḥ |
vimukto muktatejāśca śrīmānaḥ śrīvardhano jagataḥ || 123 ||

śrīmānaḥ śrīvardhano jagataḥ oṃ nama iti ||

iti śrī mahābhārate anuśāsana parve śrī śiva sahasranāma stotram sampūrṇam ||

Login form
Search
Our poll
Rate my site
Total of answers: 38
Site friends
  • Create a free website
  • Online Desktop
  • Free Online Games
  • Video Tutorials
  • All HTML Tags
  • Browser Kits
  • Statistics

    Total online: 1
    Guests: 1
    Users: 0