Tuesday, 03.19.2024, 8:22 AM
My site

Shiva Aparadha Kshamapana Stotram


 

Shiva Aparadha Kshamapana Stotram


ādau karmaprasaṅgātkalayati kaluṣaṃ mātṛkukṣau sthitaṃ māṃ
viṇmūtrāmedhyamadhye kathayati nitarāṃ jāṭharo jātavedāḥ |
yadyadvai tatra duḥkhaṃ vyathayati nitarāṃ śakyate kena vaktuṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||1||

bālye duḥkhātireko malalulitavapuḥ stanyapāne pipāsā
no śaktaścendriyebhyo bhavaguṇajanitāḥ jantavo māṃ tudanti |
nānārogādiduḥkhādrudanaparavaśaḥ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||2||

prauḍho‌உhaṃ yauvanastho viṣayaviṣadharaiḥ pañcabhirmarmasandhau
daṣṭo naṣṭo‌உvivekaḥ sutadhanayuvatisvādusaukhye niṣaṇṇaḥ |
śaivīcintāvihīnaṃ mama hṛdayamaho mānagarvādhirūḍhaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||3||

vārdhakye cendriyāṇāṃ vigatagatimatiścādhidaivāditāpaiḥ
pāpai rogairviyogaistvanavasitavapuḥ prauḍhahīnaṃ ca dīnam |
mithyāmohābhilāṣairbhramati mama mano dhūrjaṭerdhyānaśūnyaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||4||

no śakyaṃ smārtakarma pratipadagahanapratyavāyākulākhyaṃ
śraute vārtā kathaṃ me dvijakulavihite brahmamārge‌உsusāre |
ṅñāto dharmo vicāraiḥ śravaṇamananayoḥ kiṃ nididhyāsitavyaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||5||

snātvā pratyūṣakāle snapanavidhividhau nāhṛtaṃ gāṅgatoyaṃ
pūjārthaṃ vā kadācidbahutaragahanātkhaṇḍabilvīdalāni |
nānītā padmamālā sarasi vikasitā gandhadhūpaiḥ tvadarthaṃ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||6||

dugdhairmadhvājyutairdadhisitasahitaiḥ snāpitaṃ naiva liṅgaṃ
no liptaṃ candanādyaiḥ kanakaviracitaiḥ pūjitaṃ na prasūnaiḥ |
dhūpaiḥ karpūradīpairvividharasayutairnaiva bhakṣyopahāraiḥ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||7||

dhyātvā citte śivākhyaṃ pracurataradhanaṃ naiva dattaṃ dvijebhyo
havyaṃ te lakṣasaṅkhyairhutavahavadane nārpitaṃ bījamantraiḥ |
no taptaṃ gāṅgātīre vratajananiyamaiḥ rudrajāpyairna vedaiḥ
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||8||

sthitvā sthāne saroje praṇavamayamarutkumbhake (kuṇḍale)sūkṣmamārge
śānte svānte pralīne prakaṭitavibhave jyotirūpe‌உparākhye |
liṅgaṅñe brahmavākye sakalatanugataṃ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||9||

nagno niḥsaṅgaśuddhastriguṇavirahito dhvastamohāndhakāro
nāsāgre nyastadṛṣṭirviditabhavaguṇo naiva dṛṣṭaḥ kadācit |
unmanyā‌உvasthayā tvāṃ vigatakalimalaṃ śaṅkaraṃ na smarāmi
kṣantavyo me‌உparādhaḥ śiva śiva śiva bho śrī mahādeva śambho ||10||

candrodbhāsitaśekhare smarahare gaṅgādhare śaṅkare
sarpairbhūṣitakaṇṭhakarṇayugale (vivare)netrotthavaiśvānare |
dantitvakkṛtasundarāmbaradhare trailokyasāre hare
mokṣārthaṃ kuru cittavṛttimacalāmanyaistu kiṃ karmabhiḥ ||11||

kiṃ vā‌உnena dhanena vājikaribhiḥ prāptena rājyena kiṃ
kiṃ vā putrakalatramitrapaśubhirdehena gehena kim |
ṅñātvaitatkṣaṇabhaṅguraṃ sapadi re tyājyaṃ mano dūrataḥ
svātmārthaṃ guruvākyato bhaja mana śrīpārvatīvallabham ||12||

āyurnaśyati paśyatāṃ pratidinaṃ yāti kṣayaṃ yauvanaṃ
pratyāyānti gatāḥ punarna divasāḥ kālo jagadbhakṣakaḥ |
lakṣmīstoyataraṅgabhaṅgacapalā vidyuccalaṃ jīvitaṃ
tasmāttvāṃ (māṃ)śaraṇāgataṃ śaraṇada tvaṃ rakṣa rakṣādhunā ||13||

vande devamumāpatiṃ suraguruṃ vande jagatkāraṇaṃ
vande pannagabhūṣaṇaṃ mṛgadharaṃ vande paśūnāṃ patim |
vande sūryaśaśāṅkavahninayanaṃ vande mukundapriyaṃ
vande bhaktajanāśrayaṃ ca varadaṃ vande śivaṃ śaṅkaram ||14||

gātraṃ bhasmasitaṃ ca hasitaṃ haste kapālaṃ sitaṃ
khaṭvāṅgaṃ ca sitaṃ sitaśca vṛṣabhaḥ karṇe site kuṇḍale |
gaṅgāphenasitā jaṭā paśupateścandraḥ sito mūrdhani
so‌உyaṃ sarvasito dadātu vibhavaṃ pāpakṣayaṃ sarvadā ||15||

karacaraṇakṛtaṃ vākkāyajaṃ karmajaṃ vā
śravaṇanayanajaṃ vā mānasaṃ vā‌உparādham |
vihitamavihitaṃ vā sarvametatkṣmasva
śiva śiva karuṇābdhe śrī mahādeva śambho ||16||

||iti śrīmad śaṅkarācāryakṛta śivāparādhakṣamāpaṇa stotraṃ sampūrṇam ||

Login form
Search
Our poll
Rate my site
Total of answers: 38
Site friends
  • Create a free website
  • Online Desktop
  • Free Online Games
  • Video Tutorials
  • All HTML Tags
  • Browser Kits
  • Statistics

    Total online: 1
    Guests: 1
    Users: 0