Tuesday, 03.19.2024, 1:15 PM
My site

Shiva Mahimna Stotram


Shiva Mahimna Stotram

 

atha śrī śivamahimnastotram ||

mahimnaḥ pāraṃ te paramaviduṣo yadyasadṛśī
stutirbrahmādīnāmapi tadavasannāstvayi giraḥ |
athā‌உvācyaḥ sarvaḥ svamatipariṇāmāvadhi gṛṇan
mamāpyeṣa stotre hara nirapavādaḥ parikaraḥ || 1 ||

atītaḥ panthānaṃ tava ca mahimā vāṅmanasayoḥ
atadvyāvṛttyā yaṃ cakitamabhidhatte śrutirapi |
sa kasya stotavyaḥ katividhaguṇaḥ kasya viṣayaḥ
pade tvarvācīne patati na manaḥ kasya na vacaḥ || 2 ||

madhusphītā vācaḥ paramamamṛtaṃ nirmitavataḥ
tava brahman– kiṃ vāgapi suragurorvismayapadam |
mama tvetāṃ vāṇīṃ guṇakathanapuṇyena bhavataḥ
punāmītyarthe‌உsmin puramathana buddhirvyavasitā || 3 ||

tavaiśvaryaṃ yattajjagadudayarakṣāpralayakṛt
trayīvastu vyastaṃ tisruṣu guṇabhinnāsu tanuṣu |
abhavyānāmasmin varada ramaṇīyāmaramaṇīṃ
vihantuṃ vyākrośīṃ vidadhata ihaike jaḍadhiyaḥ || 4 ||

kimīhaḥ kiṅkāyaḥ sa khalu kimupāyastribhuvanaṃ
kimādhāro dhātā sṛjati kimupādāna iti ca |
atarkyaiśvarye tvayyanavasara duḥstho hatadhiyaḥ
kutarko‌உyaṃ kāṃścit mukharayati mohāya jagataḥ || 5 ||

ajanmāno lokāḥ kimavayavavanto‌உpi jagatāṃ
adhiṣṭhātāraṃ kiṃ bhavavidhiranādṛtya bhavati |
anīśo vā kuryād bhuvanajanane kaḥ parikaro
yato mandāstvāṃ pratyamaravara saṃśerata ime || 6 ||

trayī sāṅkhyaṃ yogaḥ paśupatimataṃ vaiṣṇavamiti
prabhinne prasthāne paramidamadaḥ pathyamiti ca |
rucīnāṃ vaicitryādṛjukuṭila nānāpathajuṣāṃ
nṛṇāmeko gamyastvamasi payasāmarṇava iva || 7 ||

mahokṣaḥ khaṭvāṅgaṃ paraśurajinaṃ bhasma phaṇinaḥ
kapālaṃ cetīyattava varada tantropakaraṇam |
surāstāṃ tāmṛddhiṃ dadhati tu bhavadbhūpraṇihitāṃ
na hi svātmārāmaṃ viṣayamṛgatṛṣṇā bhramayati || 8 ||

dhruvaṃ kaścit sarvaṃ sakalamaparastvadhruvamidaṃ
paro dhrauvyā‌உdhrauvye jagati gadati vyastaviṣaye |
samaste‌உpyetasmin puramathana tairvismita iva
stuvan– jihremi tvāṃ na khalu nanu dhṛṣṭā mukharatā || 9 ||

tavaiśvaryaṃ yatnād yadupari viriñcirhariradhaḥ
paricchetuṃ yātāvanalamanalaskandhavapuṣaḥ |
tato bhaktiśraddhā-bharaguru-gṛṇadbhyāṃ giriśa yat
svayaṃ tasthe tābhyāṃ tava kimanuvṛttirna phalati || 10 ||

ayatnādāsādya tribhuvanamavairavyatikaraṃ
daśāsyo yadbāhūnabhṛta raṇakaṇḍū-paravaśān |
śiraḥpadmaśreṇī-racitacaraṇāmbhoruha-baleḥ
sthirāyāstvadbhaktestripurahara visphūrjitamidam || 11 ||

amuṣya tvatsevā-samadhigatasāraṃ bhujavanaṃ
balāt kailāse‌உpi tvadadhivasatau vikramayataḥ |
alabhyā pātāle‌உpyalasacalitāṅguṣṭhaśirasi
pratiṣṭhā tvayyāsīd dhruvamupacito muhyati khalaḥ || 12 ||

yadṛddhiṃ sutrāmṇo varada paramoccairapi satīṃ
adhaścakre bāṇaḥ parijanavidheyatribhuvanaḥ |
na taccitraṃ tasmin varivasitari tvaccaraṇayoḥ
na kasyāpyunnatyai bhavati śirasastvayyavanatiḥ || 13 ||

akāṇḍa-brahmāṇḍa-kṣayacakita-devāsurakṛpā
vidheyasyā‌உ‌உsīd– yastrinayana viṣaṃ saṃhṛtavataḥ |
sa kalmāṣaḥ kaṇṭhe tava na kurute na śriyamaho
vikāro‌உpi ślāghyo bhuvana-bhaya- bhaṅga- vyasaninaḥ || 14 ||

asiddhārthā naiva kvacidapi sadevāsuranare
nivartante nityaṃ jagati jayino yasya viśikhāḥ |
sa paśyannīśa tvāmitarasurasādhāraṇamabhūt
smaraḥ smartavyātmā na hi vaśiṣu pathyaḥ paribhavaḥ || 15 ||

mahī pādāghātād vrajati sahasā saṃśayapadaṃ
padaṃ viṣṇorbhrāmyad bhuja-parigha-rugṇa-graha- gaṇam |
muhurdyaurdausthyaṃ yātyanibhṛta-jaṭā-tāḍita-taṭā
jagadrakṣāyai tvaṃ naṭasi nanu vāmaiva vibhutā || 16 ||

viyadvyāpī tārā-gaṇa-guṇita-phenodgama-ruciḥ
pravāho vārāṃ yaḥ pṛṣatalaghudṛṣṭaḥ śirasi te |
jagaddvīpākāraṃ jaladhivalayaṃ tena kṛtamiti
anenaivonneyaṃ dhṛtamahima divyaṃ tava vapuḥ || 17 ||

rathaḥ kṣoṇī yantā śatadhṛtiragendro dhanuratho
rathāṅge candrārkau ratha-caraṇa-pāṇiḥ śara iti |
didhakṣoste ko‌உyaṃ tripuratṛṇamāḍambara-vidhiḥ
vidheyaiḥ krīḍantyo na khalu paratantrāḥ prabhudhiyaḥ || 18 ||

hariste sāhasraṃ kamala balimādhāya padayoḥ
yadekone tasmin– nijamudaharannetrakamalam |
gato bhaktyudrekaḥ pariṇatimasau cakravapuṣaḥ
trayāṇāṃ rakṣāyai tripurahara jāgarti jagatām || 19 ||

kratau supte jāgrat– tvamasi phalayoge kratumatāṃ
kva karma pradhvastaṃ phalati puruṣārādhanamṛte |
atastvāṃ samprekṣya kratuṣu phaladāna-pratibhuvaṃ
śrutau śraddhāṃ badhvā dṛḍhaparikaraḥ karmasu janaḥ || 20 ||

kriyādakṣo dakṣaḥ kratupatiradhīśastanubhṛtāṃ
ṛṣīṇāmārtvijyaṃ śaraṇada sadasyāḥ sura-gaṇāḥ |
kratubhraṃśastvattaḥ kratuphala-vidhāna-vyasaninaḥ
dhruvaṃ kartuḥ śraddhā-vidhuramabhicārāya hi makhāḥ || 21 ||

prajānāthaṃ nātha prasabhamabhikaṃ svāṃ duhitaraṃ
gataṃ rohid– bhūtāṃ riramayiṣumṛṣyasya vapuṣā |
dhanuṣpāṇeryātaṃ divamapi sapatrākṛtamamuṃ
trasantaṃ te‌உdyāpi tyajati na mṛgavyādharabhasaḥ || 22 ||

svalāvaṇyāśaṃsā dhṛtadhanuṣamahnāya tṛṇavat
puraḥ pluṣṭaṃ dṛṣṭvā puramathana puṣpāyudhamapi |
yadi straiṇaṃ devī yamanirata-dehārdha-ghaṭanāt
avaiti tvāmaddhā bata varada mugdhā yuvatayaḥ || 23 ||

śmaśāneṣvākrīḍā smarahara piśācāḥ sahacarāḥ
citā-bhasmālepaḥ sragapi nṛkaroṭī-parikaraḥ |
amaṅgalyaṃ śīlaṃ tava bhavatu nāmaivamakhilaṃ
tathāpi smartr̥̄ṇāṃ varada paramaṃ maṅgalamasi || 24 ||

manaḥ pratyakcitte savidhamavidhāyātta-marutaḥ
prahṛṣyadromāṇaḥ pramada-salilotsaṅgati-dṛśaḥ |
yadālokyāhlādaṃ hrada iva nimajyāmṛtamaye
dadhatyantastattvaṃ kimapi yaminastat kila bhavān || 25 ||

tvamarkastvaṃ somastvamasi pavanastvaṃ hutavahaḥ
tvamāpastvaṃ vyoma tvamu dharaṇirātmā tvamiti ca |
paricchinnāmevaṃ tvayi pariṇatā bibhrati giraṃ
na vidmastattattvaṃ vayamiha tu yat tvaṃ na bhavasi || 26 ||

trayīṃ tisro vṛttīstribhuvanamatho trīnapi surān
akārādyairvarṇaistribhirabhidadhat tīrṇavikṛti |
turīyaṃ te dhāma dhvanibhiravarundhānamaṇubhiḥ
samastaṃ vyastaṃ tvāṃ śaraṇada gṛṇātyomiti padam || 27 ||

bhavaḥ śarvo rudraḥ paśupatirathograḥ sahamahān
tathā bhīmeśānāviti yadabhidhānāṣṭakamidam |
amuṣmin pratyekaṃ pravicarati deva śrutirapi
priyāyāsmaidhāmne praṇihita-namasyo‌உsmi bhavate || 28 ||

namo nediṣṭhāya priyadava daviṣṭhāya ca namaḥ
namaḥ kṣodiṣṭhāya smarahara mahiṣṭhāya ca namaḥ |
namo varṣiṣṭhāya trinayana yaviṣṭhāya ca namaḥ
namaḥ sarvasmai te tadidamatisarvāya ca namaḥ || 29 ||

bahula-rajase viśvotpattau bhavāya namo namaḥ
prabala-tamase tat saṃhāre harāya namo namaḥ |
jana-sukhakṛte sattvodriktau mṛḍāya namo namaḥ
pramahasi pade nistraiguṇye śivāya namo namaḥ || 30 ||

kṛśa-pariṇati-cetaḥ kleśavaśyaṃ kva cedaṃ kva ca tava guṇa-sīmollaṅghinī śaśvadṛddhiḥ |
iti cakitamamandīkṛtya māṃ bhaktirādhād varada caraṇayoste vākya-puṣpopahāram || 31 ||

asita-giri-samaṃ syāt kajjalaṃ sindhu-pātre sura-taruvara-śākhā lekhanī patramurvī |
likhati yadi gṛhītvā śāradā sarvakālaṃ tadapi tava guṇānāmīśa pāraṃ na yāti || 32 ||

asura-sura-munīndrairarcitasyendu-mauleḥ grathita-guṇamahimno nirguṇasyeśvarasya |
sakala-gaṇa-variṣṭhaḥ puṣpadantābhidhānaḥ ruciramalaghuvṛttaiḥ stotrametaccakāra || 33 ||

aharaharanavadyaṃ dhūrjaṭeḥ stotrametat paṭhati paramabhaktyā śuddha-cittaḥ pumān yaḥ |
sa bhavati śivaloke rudratulyastathā‌உtra pracuratara-dhanāyuḥ putravān kīrtimāṃśca || 34 ||

maheśānnāparo devo mahimno nāparā stutiḥ |
aghorānnāparo mantro nāsti tattvaṃ guroḥ param || 35 ||

dīkṣā dānaṃ tapastīrthaṃ ṅñānaṃ yāgādikāḥ kriyāḥ |
mahimnastava pāṭhasya kalāṃ nārhanti ṣoḍaśīm || 36 ||

kusumadaśana-nāmā sarva-gandharva-rājaḥ
śaśidharavara-maulerdevadevasya dāsaḥ |
sa khalu nija-mahimno bhraṣṭa evāsya roṣāt
stavanamidamakārṣīd divya-divyaṃ mahimnaḥ || 37 ||

suragurumabhipūjya svarga-mokṣaika-hetuṃ
paṭhati yadi manuṣyaḥ prāñjalirnānya-cetāḥ |
vrajati śiva-samīpaṃ kinnaraiḥ stūyamānaḥ
stavanamidamamoghaṃ puṣpadantapraṇītam || 38 ||

āsamāptamidaṃ stotraṃ puṇyaṃ gandharva-bhāṣitam |
anaupamyaṃ manohāri sarvamīśvaravarṇanam || 39 ||

ityeṣā vāṅmayī pūjā śrīmacchaṅkara-pādayoḥ |
arpitā tena deveśaḥ prīyatāṃ me sadāśivaḥ || 40 ||

tava tattvaṃ na jānāmi kīdṛśo‌உsi maheśvara |
yādṛśo‌உsi mahādeva tādṛśāya namo namaḥ || 41 ||

ekakālaṃ dvikālaṃ vā trikālaṃ yaḥ paṭhennaraḥ |
sarvapāpa-vinirmuktaḥ śiva loke mahīyate || 42 ||

śrī puṣpadanta-mukha-paṅkaja-nirgatena
stotreṇa kilbiṣa-hareṇa hara-priyeṇa |
kaṇṭhasthitena paṭhitena samāhitena
suprīṇito bhavati bhūtapatirmaheśaḥ || 43 ||

|| iti śrī puṣpadanta viracitaṃ śivamahimnaḥ stotraṃ samāptam ||

Login form
Search
Our poll
Rate my site
Total of answers: 38
Site friends
  • Create a free website
  • Online Desktop
  • Free Online Games
  • Video Tutorials
  • All HTML Tags
  • Browser Kits
  • Statistics

    Total online: 1
    Guests: 1
    Users: 0